The new written word

भवन्तः विज्ञानस्य अवहेलनां कर्तुं न शक्नुवन्ति।
भौतिक, मेटा-भौतिक, खगोलभौतिक, २.
तथ्यं दत्तांशं च उपेक्षितुं न शक्नुथ ।
भवन्तः द्रव्याणि द्रव्याणि च उपेक्षितुं न शक्नुवन्ति।
न त्वं जीवान्, भूतान् च आतङ्कयितुं शक्नोषि
ग्रहे वा अन्यग्रहे वा।
पवित्रकृतीनां दुर्व्याख्यां कर्तुं न शक्नुथ।
सूर्यः स आतङ्कः आकाशे यः कस्मिन् अपि काले आनन्ददायकः कोलाहलः च।
यथाकालं च वयं जीवनं वदामः तस्य अस्तित्वस्य उत्सवं करिष्यामः। यथासमये वयं शान्तिपूर्वकं निद्रायाः नूतनपुनर्जागरणकालस्य प्रति उद्भविष्यामः। एकं नवीनं जीवनम्।

You can not ignore science.
Physical, meta-physical, astrophysical,
You can not ignore facts and data.
You can not ignore matters and matter.
You can not terrorize living things, and beings
On the planet and or other planets.
You can not misinterpret Holy works.
The sun is the terror in the sky that is blissful and tumultuous at any given time.
And in due time we will celebrate the existence we call life. In due time we will peaceful arise from our slumber towards a new Renaissance. A new life.

Popular Posts